अजिनयोनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनयोनिः, पुं, (अजिनानां चर्म्मणां योनिः आकरः षष्ठीतत्पुरुषः । योनिः स्त्रीपुंसयोश्चस्यादा- करे स्मरमन्दिरे इति मेदिनी) हरिणः । इत्यभरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनयोनि पुं।

हरिणः

समानार्थक:मृग,कुरङ्ग,वातायु,हरिण,अजिनयोनि,सारङ्ग,कमल

2।5।8।1।5

मृगे कुरङ्गवातायुहरिणाजिनयोनयः। ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु॥

अवयव : एण्याः_अजिनादिः,एणस्याजिनादिः

पत्नी : मृगी

 : समीरमृगः, अजिनजातीयमृगः, मृगभेदः, दक्षिणव्रणकुरङ्गः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनयोनि¦ m. (-निः) A deer, or antelope. E. अजिन a hide. and योनि place of origin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिनयोनि/ अजिन--योनि m. " origin of skin " , an antelope , deer.

"https://sa.wiktionary.org/w/index.php?title=अजिनयोनि&oldid=484583" इत्यस्माद् प्रतिप्राप्तम्