अजिह्मग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्मगः, पुं, (अजिह्मं सरलं गच्छति यः अजिह्म + गम् + डः उपपदसमासः) बाणः । इत्यमरः ॥ अवक्रगे वाच्यलिङ्गः ॥ (यथा रामायणे, -- “ते तस्य कायं निर्भिद्य रक्तपुङ्खा अजिह्मगाः । निष्पेतुर्लोहितादिग्धा रक्ता इव महोरगाः ॥ न ह्यबिद्धं तयोर्गात्रे बभूवांगुलमन्तरं । नानिर्भिन्नं न चाध्वस्तमपि सूक्ष्ममजिह्मगैः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्मग पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।86।2।4

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्मग¦ पु॰ अजिह्मं सरलं गच्छति गभ--ड। वाणे।
“वेगवद्भिरजिह्मगैरिति”। सरलगामिनि त्रि॰।
“व्रजेद्दि-शमजिह्मग” इति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्मग¦ m. (गः) An arrow. mfn. (-गः-गा-गं) Going or moving in a straight line. E. अजिह्म straight, direct, and ग what goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिह्मग/ अ-जिह्म--ग mfn. going straight

अजिह्मग/ अ-जिह्म--ग m. an arrow.

"https://sa.wiktionary.org/w/index.php?title=अजिह्मग&oldid=484589" इत्यस्माद् प्रतिप्राप्तम्