अज्जुका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्जुका, स्त्री, (अर्ज्जयति नायकादर्थमुपार्ज्जयति या अर्ज्जि + समिक स इति बाहुलकादुकन् रस्य ज) नाट्योक्तौ वेश्या । इत्यमरः ॥ (एसा अज्जु आ हि अ एन किम्पि आलिहन्ती चिट्ठदि मृच्छकटिके ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्जुका स्त्री।

अज्जुका

समानार्थक:गणिका,अज्जुका

1।7।11।2।2

भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः। स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्जुका¦ f. (-का) A courtezan, (in theatrical language.) E. अज to go, or here, to gain, and उकन् affix; sometimes read अर्ज्जुका, from अर्ज to earn, to gain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्जुका f. (in the drama) a courtezan.

"https://sa.wiktionary.org/w/index.php?title=अज्जुका&oldid=484610" इत्यस्माद् प्रतिप्राप्तम्