अञ्चति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चतिः, पुं, (अञ्चति गच्छति यः अञ्च + कर्त्तरि अति) वायुः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चति¦ पु॰ न॰ अन्च--गतौ कर्त्तरि अति। वायौ, गन्तरि त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चतिः [añcatiḥ], [अञ्च्-गतौ कर्तरि अति.]

Wind.

Fire.

One who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चति m. wind L.

अञ्चति m. fire L.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाने
1.2.2
वेत्ति जानाति जानीते वेद बोधति बुध्यते निबोधते चेतयते मन्यते प्रतिपद्यते प्रेक्षते पण्डते प्रत्येति अवगच्छति चेतति मनुते उपलभते अवैति वेदयते अञ्चति मानयते(गारयते[f]

अर्चने
2.2.6
अर्चति अर्चते अञ्चति अञ्चते भजति भजते अपचायति अपचायते वल्गूयति सभाजयति मानति सपर्यति अर्चयति आराध्नोति महयति पूजयति अर्हयति महति आराधयति मानयति अञ्चयति अर्हति यक्षयते

गतौ
2.3.32
प्रतिष्ठते अञ्चति अयते व्रजति अयति गच्छति ऋणोति अटति याति एति सरति इयर्ति सर्पति हम्मति द्रमति अङ्गति इङ्गति अमति मीमति जिह्रीते कङ्कते नक्षति ईखति ऋच्छति वभ्रति श्वङ्कते त्रौकते वस्कते अंहते टीकते अभ्रति मस्कते लङ्घते शोणति अङ्घते त्रङ्कते अर्दति पयते वयते विच्छायति पन्थयति ईजते चरण्यति स्रङ्कते घटते श्वञ्चते रङ्गति श्वचते लङ्गति ईर्ते ध्वजति ध्वञ्जति चरति धञ्जति शवति अण्ठते ग्लुञ्चति इष्यति वञ्चति म्रोचति म्लोचति अजति त्वञ्चति फणति द्रवते गाते पद्यते विच्छति पथति क्रमति पतयते रिण्वति रण्वति स्रवति श्यायते धन्वति अञ्चते सलति शुनति छङ्गयति श्वर्तयति रेवते ससर्ति एषते(छ) नेषते(छ) अन्ये[as]

अन्वेषणे
2.4.31
वेथते मार्गयति मार्गति अञ्चति गवेषयति अन्वीक्षते अन्वेषते पयति चिनोति चिनुते मृगयते मृग्यति

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चति¦ m. (-तिः) Air, wind. E. अञ्च to go, and अति Una4di aff.

"https://sa.wiktionary.org/w/index.php?title=अञ्चति&oldid=484632" इत्यस्माद् प्रतिप्राप्तम्