अञ्जनकेशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनकेशी, स्त्री, (अञ्जनवत् केशोयस्याः सा बहु- व्रीहिः स्त्रियां ङीप् यत्संयोगेन केशस्य कृष्णता भवेत्) हट्टविलासिनीनामगन्धद्रव्यं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनकेशी स्त्री।

अञ्जनकेश्याख्यद्रव्यम्

समानार्थक:धमनी,अञ्जनकेशी,हनु,हट्टविलासिनी

2।4।130।1।2

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी। शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनकेशी¦ f. (-शी) A vegetabte perfume. See हट्टविलासिनी। E. अञ्जन colly- rium, केश hair, and ङीप् fem. affix; the fibres being like the crys- tals, perhaps, of antimony.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनकेशी/ अञ्जन--केशी f. N. of a vegetable perfume.

"https://sa.wiktionary.org/w/index.php?title=अञ्जनकेशी&oldid=484643" इत्यस्माद् प्रतिप्राप्तम्