अञ्जनावति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनावति [añjanāvati], [अञ्जनं विद्यते अस्याः अधिककृष्णवर्णत्वात्]

N. of the female elephant of the north-east quarter.

N. of a tree कावाञ्जनवृक्ष.

"https://sa.wiktionary.org/w/index.php?title=अञ्जनावति&oldid=195619" इत्यस्माद् प्रतिप्राप्तम्