अञ्जसा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जसा व्य (अञ्जं गतिं विलम्बम्बा स्यति नाश- यति अञ्ज + सो + कर्त्तरि का) द्रुतं, शीघ्रं, यथार्थं, प्रकृतं, इत्यमरः । (यथामनुः, -- “आसमाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुं । स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतं” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जसा अव्य।

तत्क्षणम्

समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि

3।4।2।1।3

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , क्रिया

अञ्जसा अव्य।

तत्वम्

समानार्थक:अद्धा,अञ्जसा

3।4।12।1।4

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्. प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जसा¦ अव्य॰ अन्ज--भावे अच् अञ्जं गतिं विलम्बं वा स्यतिसो--बा॰ का। विलम्बाक्षमे, शैघ्र्ये, याथार्थ्ये च।
“रसोऽ-ञ्जसा शासता रज” इति वेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जसा¦ ind.
1. Soon, instantly.
2. Truly, justly. E. अञ्ज as before, षै to destroy, and क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जसा [añjasā], adv. (instr. अञ्जस्)

Straight on.

Truly, correctly, accurately, properly, justly; साक्षाद् दृष्टो$सि न पुनर्विद्मस्त्वां वयमञ्जसा Ku.6.22. we do not know you rightly or correctly; विद्म हे शठ पलायनच्छलान्यञ्जसा R. 19.31, न हि कश्चित्प्रियः स्त्रीणामञ्जसा Subhāṣita; सर्वमेवाञ्जसा वद Ms.8.11.

Directly (साक्षात्),

Soon, quickly, instantly; स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् Ms.2.244. ...अञ्जसा तत्त्वतूर्णयोः । Nm. वशमानेतुमञ्जसा । Śiva. B.25.1.-Comp. -अयन a. going straight on. -कृत a. [तृ. अलुक्.] done rightly or justly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जसा ind. straight on , right , truly , justly

अञ्जसा ind. quickly , soon , instantly.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जसा क्रि.वि.
ठीक से, वास्तव में, उचित रूप से, ऋ.वे. 6.53.1; 6.16.3; तै.सं. 5.2.3.5; शंयुर्ह वै बार्हस्पत्योऽञ्जसा यज्ञस्य संस्थां विदाञ्चकार, श.ब्रा. 1.9.1.24; 13.2.3.1; सीधे, सीधे-सादे तरीके से, बिना बाधा अथवा कठिनाई के, सरलतापूर्वक अथवा बिनी किसी मध्यवर्ती के, सतत, सीधे तरीके से, ऋ.वे. 1०.73.7; तै.सं. 5.2.8.5, पञ्च.ब्रा. 11.8.14, अञ्जसा ह वा अस्य दर्शपूर्णमासाभ्यामिष्टं भवति (दाक्षायण), श.ब्रा. 2.4.4.17; 13.2.3.2; 3.7.3.7; जै.ब्रा. 2.383; 3.2०9; गो.ब्रा. 2.2.3; (प्रसर्पति) होता दक्षिणेनौदुम्बरीमञ्जसा इतरे उत्तरां वेदिश्रोणीम् अभिमुखम्- --शां.श्रौ.सू. 5.8.2; तुरन्त, मा.श्रौ.सू. 8.17.11 (शुनासीरीयं सद्यो वा अञ्जसा), देखें-इन्स्टर एस.के.जेड. 82 (1) 1968 पृ. 1-23।

"https://sa.wiktionary.org/w/index.php?title=अञ्जसा&oldid=484661" इत्यस्माद् प्रतिप्राप्तम्