अञ्जीरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जीरः [añjīrḥ] रम् [ram], रम् [अञ्ज्-बाहु˚ ईरन्; perhaps a Persian word] A species of the fig-tree and its fruit. (Mar. अंजीर).

"https://sa.wiktionary.org/w/index.php?title=अञ्जीरः&oldid=195652" इत्यस्माद् प्रतिप्राप्तम्