अटति

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

एति, गच्छति, स्थानान्तरम् करोति अट् धातु परस्मै पदि

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः अटति अटतः अटन्ति
मध्यमपुरुषः अटसि अटथः अटथ
उत्तमपुरुषः अटामि अटावः अटामः
Translations[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

अटन्

शानच्[सम्पाद्यताम्]

अटमानः

क्तवतु[सम्पाद्यताम्]

अटितवान्

क्त[सम्पाद्यताम्]

अटितः

यत्[सम्पाद्यताम्]

गन्तव्यः- गन्तुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

अटनीयम्

तव्यम्[सम्पाद्यताम्]

अटितव्यम्

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

अटितुम्

त्वा[सम्पाद्यताम्]

अटित्वा

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गतौ
2.3.32
प्रतिष्ठते अञ्चति अयते व्रजति अयति गच्छति ऋणोति अटति याति एति सरति इयर्ति सर्पति हम्मति द्रमति अङ्गति इङ्गति अमति मीमति जिह्रीते कङ्कते नक्षति ईखति ऋच्छति वभ्रति श्वङ्कते त्रौकते वस्कते अंहते टीकते अभ्रति मस्कते लङ्घते शोणति अङ्घते त्रङ्कते अर्दति पयते वयते विच्छायति पन्थयति ईजते चरण्यति स्रङ्कते घटते श्वञ्चते रङ्गति श्वचते लङ्गति ईर्ते ध्वजति ध्वञ्जति चरति धञ्जति शवति अण्ठते ग्लुञ्चति इष्यति वञ्चति म्रोचति म्लोचति अजति त्वञ्चति फणति द्रवते गाते पद्यते विच्छति पथति क्रमति पतयते रिण्वति रण्वति स्रवति श्यायते धन्वति अञ्चते सलति शुनति छङ्गयति श्वर्तयति रेवते ससर्ति एषते(छ) नेषते(छ) अन्ये[as]

"https://sa.wiktionary.org/w/index.php?title=अटति&oldid=484673" इत्यस्माद् प्रतिप्राप्तम्