अटनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटनी, स्त्री, (अटनि + स्त्रियाम्बा ङीप्) अटनिः । धनुष्कोटिः । इत्यमरः ॥ (यथा उत्तरचरिते । ध्वनदगुरूगुणाटणीकृतकरालकोलाहलं) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटनी स्त्री।

धनुषः_अन्त्यभागः

समानार्थक:कोटि,अटनी

2।8।84।2।2

कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ। कोटिरस्याटनी गोधातले ज्याघातवारणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटनी f. the notched extremity of a bow.

"https://sa.wiktionary.org/w/index.php?title=अटनी&oldid=484676" इत्यस्माद् प्रतिप्राप्तम्