अटवी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटवी, स्त्री, (अटवि + स्त्रियां ङीप्) वनं । इत्य- मरः । (यथा रामायणे । आनर्त्तांश्चैव मार्गध्वं कान्ताराण्यटवीस्तथा) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटवी स्त्री।

वनम्

समानार्थक:अटवी,अरण्य,विपिन,गहन,कानन,वन,सत्र,दव,दाव

2।4।1।1।1

अटव्यरण्यं विपिनं गहनं काननं वनम्. महारण्यमरण्यानी गृहारामास्तु निष्कुटाः॥

अवयव : वृक्षः

 : महावनम्, गृहोपवनम्, कृत्रिमवृक्षसमूहः, सर्वोपभोग्यवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटवी¦ f. (-वी) A forest, or grove. See अटवि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटवी f. " place to roam in " , a forest.

"https://sa.wiktionary.org/w/index.php?title=अटवी&oldid=484682" इत्यस्माद् प्रतिप्राप्तम्