अणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिः, पुं, स्त्री (अणति शब्दायते अण् + इन् स्त्रियां वा ङीप्) अक्षाग्रकीलकः । रथचक्राग्रस्थित कीलः । इत्यमरः ॥ अश्रिः । सूच्याद्यग्रभागः । सीमा । इति मेदिनी ॥ तस्य रूपान्तरं । अणी । आणिः (अणति शब्दायते अण् + इञ्, अजादि- भ्यश्च इति इञ्, आजि इति वत्) । इत्यमर- टीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणि स्त्री-पुं।

चक्रधारणकीलकम्

समानार्थक:अक्षाग्रकीलक,अणि

2।8।56।2।4

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्. पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणि¦ पु॰ स्त्री अणति शब्दायते अण--इन्। (आरा) इतिख्याते रथचक्राग्रस्थिते कीलके, सूच्याद्यग्रभागे च। स्त्रीत्वेवा ङीप्। अत्र आदेर्दीर्घतापीष्यते। तेन आणिः आणी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणि¦ m. (-णिः)
1. A pin or bolt at the extremity of the pole of a carriage, the pin of the axle.
2. The edge or point of a sharp weapon.
3. A limit, a boundary; also अणी। E. अण to sound, and इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिः [aṇiḥ], m. -णी [अणति शब्दायते अण्-इन्]

The point of a needle.

A linchpin, the pin or bolt at the end of a pole of carriage. अणीकृत्वैलपत्रं च Mb 7.22.73.

A limit.

The corner of a house (used for killing animals &c.). -Comp. -माण्डव्यः [अण्या चिह्नितो माण्डव्यः] N. of a sage said to have been impaled on an अणी or linchpin. स तथान्तर्गतेनैव शूलेन व्यरन् मुनिः । ...अणीमाण्डव्य इति च ततो लोकेषु गीयते ॥ Mb.1.18.7-8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणि m. the point of a needle or of a sharp stake L.

अणि m. linch-pin L.

अणि m. the pin or bolt at the end of the pole of a carriage L.

अणि m. the corner or part of a house L.

अणि m. a boundary L.

"https://sa.wiktionary.org/w/index.php?title=अणि&oldid=484703" इत्यस्माद् प्रतिप्राप्तम्