अणिमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन् पुं।

सिद्धिः

समानार्थक:अणिमन्,महिमन्,गरिमन्,लघिमन्,प्राप्ति,प्राकाम्य,ईशित्व,वशित्व

1।1।36।2।1

विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा। अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः। उमा कात्यायनी गौरी काली हैमवतीश्वरी॥

सम्बन्धि1 : शिवः

वैशिष्ट्य : शिवः

 : अणुताद्यष्टविधप्रभावः

पदार्थ-विभागः : शक्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन्¦ पु॰ अणोर्भावः अणु + इमनिच्। सूक्ष्मत्वे सूक्ष्म-परिमाणे, ऐश्वर्य्यभेदे च यद्वशात् सूक्ष्मीभूय सर्व्वत्र गन्तुंशक्नोति। ऐश्वर्य्याणि च।
“अणिमा लघिमा प्राप्तिःप्राकाम्यं महिमा तथा। ईशित्वं च वशित्वञ्च तथा कामा-वसायिता” इत्युक्तानि। एतेषां स्वरूपाणि ऐश्वर्य्यपदार्थ-निरूपणे वक्ष्यन्ते।
“यथा केशः सहस्रधा भिन्नस्तावताणि-म्नेति” वेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन्¦ m. (-मा)
1. Subtility, infinite minuteness, moleculism.
2. The same considered as a superhuman faculty, to be acquired by austere devotion and the performance of magical rites, or as possessed by a deity. E. अण an atom, and इमनिच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन् [aṇiman], m. [अणु-इमनिच्],

अणुतात्वम् Minuteness, smallness, thinness, leanness, fineness.

Atomic nature.

The superhuman power of becoming as small as an atom, one of the 8 powers or Siddhis of Śiva; (अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वं च वशित्वं च तथा कामावसायिता).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन् m. (fr. अणुSee. ) , minuteness , fineness , thinness S3Br. etc.

अणिमन् m. meagreness

अणिमन् m. atomic nature , the superhuman power of becoming as small as an atom

अणिमन् n. the smallest particle S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमन् वि.
छोटा (लघु) बौ.शु.सू 1.55। अणिष्ठ (स्त्री.आ) सबसे छोटा या सबसे सूक्ष्म, तै.सं. 2.5.5.2; श.ब्रा. 8.2.4.2० (चयन); जै.ब्रा. 1.258; 2.6, आप.श्रौ.सू. 1.5.1०, हि.श्रौ.सू. 1.2.62; मा.श्रौ.सू. 8.16; अगिन्वे.गृ.सू. 2.3.2 (55.1०) (विष्णु के लिए तण्डुल)।

"https://sa.wiktionary.org/w/index.php?title=अणिमन्&oldid=475750" इत्यस्माद् प्रतिप्राप्तम्