अणिमा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणिमा [न्] पुं, (अणु + भावे इमनिच । अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ईशित्वञ्च वशित्व ञ्च तथा कामावसायिता इनि सांख्यतत्त्व कौमुद्याम्) अणोर्भावः । अणुत्वं । सूक्ष्मता । इति व्याकरणं । अष्टविधैश्वर्य्यमध्ये ऐश्वर्य्यविशेषः । इत्यमरः ॥ यत्प्रभावात् देवाः सिद्धाश्च सूक्ष्मीभूय सर्व्वत्र विचरन्ति कैश्चिदपि न लक्ष्यन्ते । इति तट्टीका ॥ (“अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावसायिता” ॥ इति आगमः ।)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an ऐश्वर्य, one of the eight kinds; फलकम्:F1:  Br. I. 2. ३९; II. २९. ८२; III. 3. ६५; ३६. १७; ६७. १६; वा. 2. ३९.फलकम्:/F the first to be attained by the yogin; फलकम्:F2:  वा. १३. 3 and १०.फलकम्:/F leading to siddhi. फलकम्:F3:  वा. ५७. ७६; ९२. १५.फलकम्:/F
(II)--Siddhi देवी on the 9th parvan of Cakra- राजरथ; one of Uttama siddhis. Br. IV. १९. 4; २५. ५९; ३५. १०४; ३६. 5; ४४. १०८.
"https://sa.wiktionary.org/w/index.php?title=अणिमा&oldid=484704" इत्यस्माद् प्रतिप्राप्तम्