अणीय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणीय वि।

अत्यल्पः

समानार्थक:अत्यल्प,अल्पिष्ठ,अल्पीयस्,कनीयस्,अणीय

3।1।62।2।5

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

"https://sa.wiktionary.org/w/index.php?title=अणीय&oldid=484707" इत्यस्माद् प्रतिप्राप्तम्