अणीयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणीयः, [स्] त्रि, अतिशयेन अणुः अणु + ईयसुन्) अत्यल्पं । अतिसूक्ष्मं । इत्यमरः ॥ (यथा मनुः, -- “प्रशासितारं सर्व्वेषामणीयांसमणोरपि । रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परं” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणीयस्¦ त्रि॰ अतिशयेन अणुः अणु + ईयसुन्। अणुतरेअतिसूक्ष्मे
“अणीरणीयान् महतो महीयान् इति” श्रुतिः। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणीयस्¦ mfn. (-यान्-यसी-यः) Very small. E. अणु small, and इयसुन् superlative aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणीयस् अणिष्ठ [aṇīyas] [aṇiṣṭha], अणिष्ठ a. [अणु-ईयसुन्, इष्ठच्] Smaller, smallest, very small; अणोरणीयांसम् Bg.8.9 very small; अणीयसि कारणे$नणीयानादरो दृश्यते Dk.142

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणीयस् अन्, अस्, , as (fr. अणुSee. ) , ([ AV. ]) mfn. more minute than usual.

"https://sa.wiktionary.org/w/index.php?title=अणीयस्&oldid=195737" इत्यस्माद् प्रतिप्राप्तम्