अण्डम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डम्, क्ली, (अम् संयोगे भावे क्विप् अमं संयोगं डयन्ते गच्छन्त्यनेन अम् + डी + करणे डः । पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे । “तदण्डमभव- द्धैमं सहस्रांशुसमप्रममिति” मनुः ।) पक्ष्यादि- प्रादुर्भावककोषः । अण्डा । डिम् । इति भाषा । तत्पर्य्यायः । पेशी २ कोषः ३ । इत्यमरः ॥ पेशिः ४ कोशः ५ पेशीकोषः ६ । इति तट्टीका ॥ डिम्बः ७ । इति मेदिनी ॥ मत्स्यपक्षिकूर्म्माण्डानां गुणाः, -- (“नातिस्निग्धानि वृष्याणि स्वादुपाकरसानि च । वातघ्नान्यतिशुक्राणि गुरूण्यण्डानि पक्षिणाम्” ॥ इति वैद्यके ॥) स्वादुत्वं । कटुपाकित्वं । रुचिशुक्रकारित्वं । वात- श्लेष्मनाशित्वञ्च । इति राजवल्लभः ॥ मुष्कः । वीर्य्यं । इति विश्वः ॥ मृगनामिः । इति केचित् ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--beyond आलोक. Here are the seven conti- nents and earth surrounded by a sea of clouds. फलकम्:F1: Br. I. 1. ४३f; II. १९. १५४-5, १६०; २१. २४; III. ५९. २७; IV. 2. २३०-1.फलकम्:/F The golden egglike अण्ड emerges from ईश्वर's seed and attains योनि (प्रकृति), the latter being the embodiment of नारायण, in a period of a thousand years. It became heaven and earth, आकाश being in the middle. फलकम्:F2: M. 2. २९-32; २४७. ४३; २४८. 1.फलकम्:/F The outside is covered with waters ten times the अण्ड-- covered by तेजस्,--successively covered by वायु, by आकाश, this by भूतादि; that by महत् and that in turn by अव्यक्त each ten times the mass of its predecessor. These are the seven प्रकृतिस्। अव्यक्त is क्षेत्र and ब्रह्मा क्सेत्रज्ञ। फलकम्:F3: वा. 1. ५०-52; 4. ८२-9; १०१. २२७; Br. I. 3. २६.फलकम्:/F ब्रह्मा born of. फलकम्:F4: वा. 9. १२२.फलकम्:/F Like the moon in कुम्भ राशि at the commencement of the शुक्ल पक्ष; there are several अण्डम्स्, each covered by seven characteristics of प्रकृति। फलकम्:F5: वा. ४९. १४७-51.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=अण्डम्&oldid=424952" इत्यस्माद् प्रतिप्राप्तम्