अतज्झ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतज्झ [atajjha], a. [न तत्-जानाति] Not knowing that (तत् i. e. Brahman).

"https://sa.wiktionary.org/w/index.php?title=अतज्झ&oldid=195809" इत्यस्माद् प्रतिप्राप्तम्