अतल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतलम्, क्ली, (नास्ति तलं गाधभागो यस्य तत् बहु- व्रीहिः । अतलस्पर्शमिति व्युत्पत्त्यर्थः ।) प्रथमखण्ड- पातालं । भूरिप्रयोगः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतल¦ न॰ अस्य भूखण्डस्य तलं पृषो॰ इदमोऽत्त्वम्। मप्तपातालमध्ये प्रथमखण्डे भूमेरधोभागे। तल्लोकाश्च सप्त,अतल, वितल, सुतल, तलातल, महातल, रसातल, पाताल-संज्ञका अधोधस्तिष्ठन्ति तेषां निवेशस्थानञ्च
“स्वादू-दकान्तर्वडयानलोऽसौ पाताललोकाः पृठिवीपुटानीति” सि॰ शि गो॰ उक्तम्। विशेषस्तत्तच्छब्दे वक्ष्यते। तलशून्येत्रि॰ नास्ति तलः प्रतिष्ठा यस्य। अप्रतिष्ठे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतल¦ n. (-लं) A particular hell or division of the infernal regions, the portin immediately below the earth. E. अ neg. and तल bottom.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतल [atala], a. Bottomless. -लम् [अस्य भूखण्डस्य तलं पृषो˚ इदमो$त्वम्] N. of a पाताल or lower region, one of the 7 Pātālas, being the first among them. -लः N. of Śiva. -Comp. -स्पृशू -स्पर्श a. [न. तले स्पृश्यते कर्मणि क्विप्; न तलस्य स्पर्शो यत्र] bottomless, very deep, unfathomable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतल/ अ-तल n. bottomless

अतल/ अ-तल n. N. of a hell beneath the earth

अतल/ अ-तल m. N. of शिव.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकम्:F1:  भा. II. 1. २७.फलकम्:/F --a thigh of the cosmic पुरुष; is dependent on the loins of the पुरुष. फलकम्:F2:  Ib. II. 5. ४०.फलकम्:/F An underworld, ruled by Bala, son of Maya. फलकम्:F3:  Ib. V. २४. 7 & १६.फलकम्:/F The fourth world of pink (पीत) soil and resi- dence of daityas like कालनेमि. फलकम्:F4:  Br. II. २०. १२, १४, ३२-34.फलकम्:/F [page१-038+ ३२]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ATALA : This is one of the seven sections of Pātāla. The seven sections are: Atala, Vitala, Sutala, Talātala, Mahātala, Rasātala, Pātāla. Of them Atala has been described as follows: Atala is the first world of Pātāla. There reigns Bala, the son of Maya who is the famous but haughty magician. He has created 96 Mayas who are capable of granting all kinds of desires. Even now certain persons who are interested in the practice of Black magic, learn some of these 96 arts and practise them. When this mighty fellow opens his mouth for yawning, three groups of women known as Puṁścalīs, Svairiṇīs and Kāminīs emerge from his mouth. He has with him a rasāyana called hāṭaka with which he can eaisly entice and seduce all who enter Atala and to strengthen them for satisfying his lust. After enticing them with it, he enjoys uncontrolled pleasure with them, showering on them his amorous glances, bewitch- ing smiles and embraces. (Devī Bhāgavata, Aṣṭama Skandha).


_______________________________
*4th word in right half of page 71 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अतल&oldid=484766" इत्यस्माद् प्रतिप्राप्तम्