अतस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतसः, पुं, (अतति सततं गच्छति यः अत् + कर्त्तरि असच्, स्त्रियां ङीष् ।) (अतसीवृक्षविशेषः) वायुः । इत्युणादिकोषः ॥ आत्मा । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ वल्कलनिर्म्मितवस्त्रं । अस्त्रं । यथा -- “अतसः क्षौमं प्रहरणं वायुश्चेति धातुवृत्तौ” माधवः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस¦ पु॰ अत--गतौ असच्। वाते। सातत्यार्थकात् अतःअसच्, आत्मनि। गौरादित्वात् ङीषि अतसी। (तिसि,मसिना) इति ख्याते वृक्षे स्त्री।
“तस्यातसीसूनसमान-भास” इति माघः।
“अतसीपुष्पवर्णाभेति” दुर्गाध्यानेअतसी शण इति स्मार्त्तोक्तेः शणवृक्षे च। तत्सूत्रजातेक्षौमवस्त्रे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस¦ m. (-सः)
1. Wind, air.
2. The self, the soul.
3. Cloth made from bark.
4. A weapon. f. (-सी)
1. Common flax, (Linum usitatissimum.) Sana4, Bengal sun, a kind of flax, (Crotolaria juncea.) E. अत to go, and the Unadi affix असच, when fem. with ङीष् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतसः [atasḥ], [अतति गच्छति इत्यतसः अत्-असच् Uṇ.3.117]

Wind, air.

The soul.

A garment made of the fibre of flax (˚सं generally).

A weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस m. ( अत्) , wind , air L.

अतस m. the soul L.

अतस m. a (missile) weapon L.

अतस m. a garment made of the fibre of( अतसी)flax L.

अतस n. shrubs RV.

"https://sa.wiktionary.org/w/index.php?title=अतस&oldid=484768" इत्यस्माद् प्रतिप्राप्तम्