अति

विकिशब्दकोशः तः

अर्थ:- पूज्यता। - यास्क: १.६
उदाहरणम् -अतिधन:।

= यन्त्रोपारोपितकोशांशः =

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अति, व्य, प्रशंसा । (अत् + इ । पूजायां । अतिरति- क्रमणे चेति । अत्यादयः क्रान्ताद्यर्थे इति पाणिनि- सूत्रम् ।) प्रकर्षं । लङ्घनं । इति विश्वमेदिन्यौ ॥ अतिशयं । क्रान्तं । पूजनं । असम्भावना । इति दुर्गादासः । प्रादिविंशत्युपसर्गान्तर्गतोऽयं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अति अव्य।

प्रकर्षः

समानार्थक:अति,इति

3।3।242।2।2

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

अति अव्य।

लङ्घनम्

समानार्थक:अति

3।3।242।2।2

चान्वाचयसमाहारेतरेतरसमुच्चये। स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

पदार्थ-विभागः : , क्रिया

अति अव्य।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

3।4।2।2।5

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , गुणः, परिमाणः

अति अव्य।

पूजनम्

समानार्थक:क्रिया,सु,अति

3।4।5।2।8

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अति¦ अव्य॰ अत--इ। पूजायाम्, उत्कर्षे, अतिक्रमणे,च। स्वभावोह्यतिरिच्यते
“तेषु हार्दी तथाप्यतीति” चण्डी॰। तत्पुरुषपूर्ब्बपदस्थः अतिक्रान्तार्थे
“अत्यादयःक्रान्ताद्यर्थे द्वितीययेति” वा॰। अतिराजी अतिश्वी। उत्-कर्षार्थे कुगतिप्रादयश्चेति समासे अतिधनमतिबलमिति।
“विक्रमातिक्रमाबुद्धिभृशार्थातिशयेष्वतीति” गणरत्नोक्तेश्चविक्रमादिषु तत्र, विक्रमे अतिरथः, (रथाधिकविक्रमवान्)अतिक्रमे, अतिमति (बुद्ध्यतिक्रमः) अबुद्धौ अतिगहनम्(बुद्धेरविषयः) भृशे अतितप्तम् (भृशतप्तम्) अतिशये अति-वेगः (अतिशयितो वेगः) एवमन्यान्यप्युदाहार्य्याणि। अस्य क्रियायोगे उपसर्गता अतिक्रमे पूजायाञ्च कर्म्मप्रव-चनीयसंज्ञा तेन तद्योगे द्वितीयादि तत्रातिक्रमे राजानमति,पूजायाम् अतिस्तुतमित्यादौ उपसर्गत्वबाधान्न षत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अति¦ ind. Over, beyond, exceeding, much, very much, &c. it implies generally excess, or preeminence. E. अत to go, and इन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अति [ati], ind. [अत्-इ]

A prefix used with adjectives and adverbs, meaning 'very', 'too', 'exceedingly', 'excessively', 'very much', and showing उत्कर्ष; Surpassing, superior अत्याश्रमानयं सर्वानू Mb.12.12.6. नातिदूरे not very far from; ˚कृश very lean; ˚भृशम् �+very much; also with verbs or verbal forms; ˚सिक्तमेव भवता Sk.; स्वभावो ह्यतिरिच्यते &c.

(With verbs) Over, beyond; अति-इ go beyond, overstep; so ˚क्रम् ˚चर् ˚वह् &c. In this case अति is regarded as a preposition उपसर्ग.

(a) (With nouns or pronouns) Beyond, past, surpassing, superior to, eminent, respectable, distinguished, higher, above, (used with acc. as a कर्मप्रवचनीय, or as first member of Bah. or Tat. Comp. ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे Rām. 6.75.37. in which last case it has usually the sense of eminence or higher degree: अतिगो, ˚गार्ग्यः, = प्रशस्ता गौः, शोभनो गार्ग्यः; ˚राजन् an excellent king; or the sense of अतिक्रान्त must be understood with the latter member which will then stand in the accusative case; अतिमर्त्यः = मर्त्यमतिक्रान्तः; ˚मालः, अतिक्रान्तो मालाम्; so अतिकाय, ˚केशर, q. v.):, अत्यादित्यं �+ हुतवहमुखे संभृतं तद्धि तेजः Me 1.45. Surpassing the sun. अति देवानू कृष्णः Sk.; मानुषानतिगन्धर्वान् सर्वान्गन्धर्व लक्षये �/Mb; ˚मानुषं कर्म a deed which is beyond human power, i. e. a superhuman action; ˚कशः past the whip (as a horse), unmanageable; ˚त्यद् surpassing that; ˚त्वाम्, ˚त्वान् him or them that surpasses or surpass thee, so ˚मां, ˚यूयं �+&c. �+(b) (With nouns derived from roots) Extravagant, exaggerated, inordinate, excessive, extraordinary; e. g. ˚आदरः excessive regard; ˚आशा extravagant hope; so �+ ˚भयं, ˚तृष्णा, ˚आनन्दः &c. &c.; अतिदानाद् बलिर्बद्धो नष्टो मानात्सुयोधनः । विनष्टो रावणो लौल्यादति सर्वत्र वर्जयेत् ॥ cf. 'extremes are ever bad.' (c) Unfit, idle, improper, in the sense of असंप्रति or क्षेप 'censure'; अतिनिद्रम् = निद्रा सम्प्रति न युज्यते Sk. The गणरत्नमहोदधि gives the following senses of अतिःविक्रमातिक्रमाबुद्धिभृशार्थातिशयेष्वति । e. g. अतिरथः रथाधिकं विक्रमवान्; ˚मतिः बुद्ध्यतिक्रमः; ˚गहनं वुद्धेरविषयः; ˚तप्तं भृशतप्तं; ˚वेगः अतिशयितो वेगः. Cf. also प्रकर्षे लङ्घने$प्यति Nm.

अति [ati] ती [tī] रेक [rēka], (ती) रेक [रिच्-घञ्]

Excess, exuberance, excellence, eminence; पौरुषातिरेकः U.6; so मद˚, वीर्य˚, गुण˚ &c.

Redundancy, surplus, superfluity.

Difference.

अति [ati] रो [rō] लोमश [lōmaśa], रो लोमश a. Very hairy, shaggy.

शः A wild goat.

A large monkey. -शा A pot-herb (नीलबुह्ना) Convolvulus Argenteus. (Mar. शंखवेल)

अति [ati] ती [tī] सारः [sārḥ], (ती) सारः [अतिसारयति मलं द्रवीकृत्य, वा अतेर्दीर्घः] Dysentery, violent straining at stool.

अति [ati] ती [tī] सारिन् [sārin], (ती) सारिन् m. [अत्यन्तं सारयति मलम्] The disease called अतिसार. a. -अतिसारकिन् [अतिसारो यस्यास्ति, इनि कुक् च P. V.2.129.] Affected by, afflicted with, dysentery; सातिसारो$तिसारकी Ak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अति ind. ([probably neut. of an obsolete adj. अतिन्, passing , going , beyond ; See. अत्, and cf. Old Germ. anti , unti , inti , unde , indi , etc. ; Eng. and ; Germ. und ; Gk. ? , ? , Lat. ante ; Lith. ant ; Arm. ti ; Zd. aiti]).

अति As a prefix to verbs and their derivatives , expresses beyond , over , and , if not standing by itself , leaves the accent on the verb or its derivative ; as , अति-क्रम्( क्रम्) , to overstep , Ved. Inf. अति-क्रमे, (fit) to be walked on , to be passed RV. i , 105 , 16 , अति-क्रमणn. See. s.v. When prefixed to nouns , not derived from verbs , it expresses beyond , surpassing , as , अति-कश, past the whip , अति-मानुष, superhuman , etc. See. s.v.

अति ind. As a separable adverb or preposition (with acc. ) , Ved. beyond(with gen. ) over , at the top of RV. AV.

अति is often prefixed to nouns and adjectives , and rarely to verbs , in the sense excessive , extraordinary , Intens.

अति excessively , too

अति exceedingly , very

अति in such compounds the accent is generally on अति.

"https://sa.wiktionary.org/w/index.php?title=अति&oldid=484771" इत्यस्माद् प्रतिप्राप्तम्