अतिक्रमणीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमणीय [atikramaṇīya], pot. p. To be transgressed or violated, to be desregarded, passed by, neglected or avoided; - ˚यं मे सुहृद्वाक्यम् Ś.2. इतस्तपस्विकार्यमितो गुरुजनाज्ञा । द्वयमत्यनति- क्रमणीयम् । 3,6,7; अनतिक्रमणीयस्य जन्ममृत्योरिवागमम् H.4.74.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमणीय/ अति-क्रमणीय mfn. to be passed beyond or over

अतिक्रमणीय/ अति-क्रमणीय mfn. generally negative अन्-अतिक्रमणियSee.

"https://sa.wiktionary.org/w/index.php?title=अतिक्रमणीय&oldid=195906" इत्यस्माद् प्रतिप्राप्तम्