अतिग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिग [atiga], a. [गम्-ड] (in comp.) Exceeding, going beyond, transcending, excelling, surpassing; सर्वलोक˚ Mu.1.2; किमौषधपथातिगैरुपहतो महाव्याधिभिः Mu.6.16. by diseases defying the powers of medicine, past the stage of physicking; बाणैर्देहातिगैः R.12.48 piercing through their bodies; वयो˚ Ms.7.149 advanced in years, aged; संख्यातिगाः संपदः Bh.3.132; वपुःप्रकर्षेण जना- तिगेन Ki.3.2.

अतिगण्डः �21 N. of a star of the 6th lunar asterism.

A large cheek or temple.

One who has large cheeks.

अतिगम् [atigam], 1 P.

To pass, elapse, pass away (as time); दशाहे$तिगते Rām.

To overcome, exceed, excel, See अतिग.

To pass over, pass by, neglect.

To pass away, die.

To escape.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिग/ अति-ग mfn. ( ifc. )exceeding , overcoming , surpassing(See. शोका-तिग)

अतिग/ अति-ग mfn. transgressing , violating.

"https://sa.wiktionary.org/w/index.php?title=अतिग&oldid=195927" इत्यस्माद् प्रतिप्राप्तम्