अतिचरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिचरा, स्त्री, (गन्धविस्तारेण स्वस्थानमतिक्रम्य चरति गच्छतीव अति चर + कर्त्तरि अच् स्त्रियां टाप्) पद्मचारिणीवृक्षः । स्थलपद्मिनी । इत्यमरः ॥ राजनिर्घण्टश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिचरा स्त्री।

पद्माकः

समानार्थक:अव्यथा,अतिचरा,पद्मा,चारटी,पद्मचारिणी

2।4।146।1।2

अव्यथातिचरा पद्मा चारटी पद्मचारिणी। काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिचरा¦ स्त्री अतिक्रम्य स्वस्थानं सरोऽन्तरं चरति गच्छतिचर--अच्। पद्मिन्याम्, तत्तुल्याकारवत्त्वात् स्थलपद्मिन्यां,पद्मचारिण्यां लतायाञ्च। अतिक्रमणकारिणि त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिचरा/ अति-चरा f. the shrub Hibiscus Mutabilis.

"https://sa.wiktionary.org/w/index.php?title=अतिचरा&oldid=484810" इत्यस्माद् प्रतिप्राप्तम्