अतिदीर्घ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदीर्घ/ अति--दीर्घ ( अति-) mfn. very long , too long ,

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदीर्घ वि.
बहुत बड़ा, वा.सं. 33.22; ता.ब्रा. 3.4.19.1 (विरुपान् आलभते), अ.वे.परि. 3(2).3। अतिदेश 1. (मीमांसा) मूलतः प्रतिपादित कर्म के वैशिष्ट्यों एवं कृत्यों को अन्य अनुष्ठानों पर आरोपित करना अतिदेश है, आश्व.श्रौ.सू. 3.2.1 (सिद्धैरहोभिरह्नामतिदेशः) (यथा- प्रकृतिवद् विकृतिः कर्तव्या)। अतिघ्यायेत् (अति + ध्या + वि.लि.प्र.पु.ए.व.) अन्य (दक्षिणाओं) के बारे में सोचना, भा.श्रौ.सू. 14.5.7 (ततो ब्रह्मणो यथान्यां नातिध्यायेत् तथा दद्यात्)।

"https://sa.wiktionary.org/w/index.php?title=अतिदीर्घ&oldid=475765" इत्यस्माद् प्रतिप्राप्तम्