अतिदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदेशः, पुं, (अति + दिश् + भावे घञ्) अन्य- धर्म्मस्यान्यत्र आरोपणं । यथा, -- “इण्वदिकः” इत्यादिः । इति दुर्गादासः ॥ कारिका यथा, -- “प्रकृतात् कर्म्मणो यस्मात् तत्समानेषु कर्म्मसु । धर्म्मोऽतिदिश्यते येन अतिदेशः स उच्यते” ॥ इति मलमासतत्त्वम् ॥ स तु पञ्चविधः । शास्त्रा- तिदेशः । १ यथा, -- “नित्येन तुल्यं शेषं स्यात् इत्यत्र तुल्यशब्देन अतिदेशः” । १ । कार्य्याति- देशः २ यथा, -- “अप्रयाजास्ताः इत्यत्र कार्य्येण निषेधेन दर्शपौर्ण्णमासधर्म्मातिदेशः” । २ । निमि- त्तातिदेशः ३ यथा, -- “विकूतौ मौद्गचरुयागे ब्रीहिंकार्य्यकारिणि मुद्गे ब्रीहिकार्य्यनिमित्तत्वात् धर्म्माः प्रोक्षणादयः कल्प्यन्ते” । ३ । व्यपदेशा- तिदेशः ४ यथा, -- “मासमग्निहोत्रं जुहोति इत्यत्र माससाध्यायनाख्ययागे अग्निहोत्रपदव्यप- देशात् अग्निहोत्रधर्म्मातिदेशः” । ४ । “रूपा- तिदेशः” ५ यथा, -- “यजमानाद्भिन्नो यूपः इत्य- त्र यूपे यजमानादन्यत्वरूपावगमात् यजमान- धर्म्मस्य तदीयपरिमाणस्यातिदेशः” । इति श्राद्ध- विवेकटीकायां श्रीकृष्णः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदेश¦ m. (-शः) Substitution, supplement. E. अति, and देश direction.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदेशः [atidēśḥ], 1 Transfer, making over, assigning.

(Gram.) Extended application, application by analogy, transference of one attribute to another, attraction of one case or rule to another; अतिदेशो नाम इतरधर्मस्य इतरस्मिनू प्रयोगाय आदेशः (मीमांसा); or अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंहतेः । अन्यत्र कार्यतः प्राप्तिरतिदेशः स उच्यते ॥ प्राकृतात् कर्माणो यस्मात्तत्समानेषु कर्मसु । धर्मप्रवेशो येन स्यादतिदेशः स उच्यते ॥ This अतिदेश is of 5 kinds: शास्त्र˚, कार्य˚, निमित्त˚, व्यपदेश˚ & रूप˚. Thus in Grammar प्रकृति- वतू विकृतिः, कर्मणा कर्मवत्तुल्यक्रियः or पुंवत्, णिद्वत्, व्यपदेशिवद्भावः & इण्वदिकः are instances. गोसदृशो गवयः is an instance of रूपातिदेश or analogy; वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते Bhāṣā. P.8. अतिदेश is generally expressed by words showing likeness or resemblance, such as इव, वत्, सदृश &c. cf. also अतिदेशो नाम ये परत्र विहिता धर्मास्त- मतीत्यांन्यत्र तेषां देशः । ŚB. on MS.7.1.12. अतिदेश forms the subject matter �2of the 7th and the 8th अध्यायs of जैमिनि's मीमांसासूत्र. For its various divisions and subdivisions read: स च नाम्ना वचनेन वा । तत्र नाम त्रिविधमातिदेशिकं कर्मनाम, संस्कारनाम, यौगिकमिति । वचनं पुनर्द्विविधं प्रत्यक्षश्रुतमानु- मानिकं च । (ŚB. ibid.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदेश/ अति-देश m. transfer , extended application , inference , analogy , overruling influence , assimilation

अतिदेश/ अति-देश m. a rule providing for more than the usual rule

अतिदेश/ अति-देश m. putting one thing instead of another , substitution

अतिदेश/ अति-देश m. रूपा-तिदेश, such a rule as affecting the form of a word

अतिदेश/ अति-देश mfn. overruling , previously stated.

"https://sa.wiktionary.org/w/index.php?title=अतिदेश&oldid=484847" इत्यस्माद् प्रतिप्राप्तम्