अतिद्वय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिद्वय [atidvaya], a. [द्वयमतिक्रान्तः; नास्ति द्वयं यस्य वा] Surpassing the two (बृहत्कथा and वासवदत्ता), or having no second or equal, incomparable, matchless; धिया निबद्धेयमतिद्वयी कथा K.5.

"https://sa.wiktionary.org/w/index.php?title=अतिद्वय&oldid=196085" इत्यस्माद् प्रतिप्राप्तम्