अतिधृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिधृति¦ स्त्री अतिक्रान्ता धृतिम् अष्टादशाक्षरपादिकां वृत्ति-मेकाक्षराधिक्यात् अत्या॰ स॰। ऊनविंशत्यक्षरपादकेछन्दोभेदे। धृतिर्धेर्य्यं सन्तोषो वा। तदतिक्रमकारिणि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिधृति¦ f. (-तिः) A kind of metre, a stanza of four lines, with nineteen syllables in each line. E. अति and धृति another metre.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिधृतिः [atidhṛtiḥ], f. [अतिक्रान्ता धृतिं अष्टादशाक्षरपादां वृत्तिम् एका- क्षराधिक्यात्]

N. of a class of metres belonging to the अतिच्छन्दस् group, consisting of 4 lines with 19 syllables in each (षट्सप्ततिस्त्वतिधृतिः).

Nineteen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिधृति/ अति-धृति f. N. of a class of metres (belonging to those called अतिच्छन्दस्, and consisting of four lines , each containing nineteen syllables)

अतिधृति/ अति-धृति f. (in arithm. ) nineteen.

"https://sa.wiktionary.org/w/index.php?title=अतिधृति&oldid=484850" इत्यस्माद् प्रतिप्राप्तम्