अतिप्रणीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रणीत वि.
(अधि.) बहु. जब समिधाओं को आगे (उत्तरावेदि की नाभि तक) ले जाया जाता है, मा.श्रौ.सू. 1.8.6.26; आगे ले जायी गयी, आप.श्रौ.सू. 1.1०.19; ‘अतिप्रणीते वा जुहुयात्’ आश्व.श्रौ.सू. 2.7.15; 2.6.9; मा.श्रौ.सू. 1.8.6.26; गौ.गृ.सू. 3.7.11; द्रा.गृ.सू. 3.2.6; लघ्वा. स्मृ 23.84।

"https://sa.wiktionary.org/w/index.php?title=अतिप्रणीत&oldid=475772" इत्यस्माद् प्रतिप्राप्तम्