अतिप्रथन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रथन न.
अतिशय फैलाना, बौ.श्रौ.सू. 1.128 ः 9 (कपाल और पुरोडाश को)। अतिप्रयच्छति (अति + प्र + यम् + तिप्) (चाँदी का एक टुकड़ा) फेंकता है, भा.श्रौ.सू. = अनुप्रास्यति 5.5.12 = अतिप्रविध्येत् - दूर फेंकता है 5.5.14; देखें - अतिप्रदाय, ला.श्रौ.सू. 5.9.5 (सौंपकर)।

"https://sa.wiktionary.org/w/index.php?title=अतिप्रथन&oldid=475774" इत्यस्माद् प्रतिप्राप्तम्