अतिमुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्तः, (पुं) माधवीलता । इत्यमरः ॥ तिनिश- वृक्षः । इति हेमचन्द्रः ॥

अतिमुक्तः, त्रि, (अतिशयेन मुक्तः निर्व्वाणमुक्तिं गतः अति + मुच् + कर्त्तरि क्तः, निर्व्वाणमुक्तिविशिष्टः ।) निष्कलः । निःसङ्गः । इतिविश्वमेदिन्यौ ॥ प्राप्त- निर्व्वाणः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्त पुं।

कुन्दभेदः

समानार्थक:अतिमुक्त,पुण्ड्रक,वासन्ती,माधवी,लता

2।4।72।1।1

अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। सुमना मालती जातिः सप्तला नवमालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्त¦ त्रि॰ अतिशयेन मुक्तः विदेहकैवल्यं गतः अति +मुच--कर्त्तरि क्त। निर्व्वाणमुक्तिमति। अतिक्रान्तो मुक्तांशौभ्र्यात् अत्या॰ स॰। माधवीलतायां, तिनिश-वृक्षे च पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्त¦ mfn. (-क्त-क्ता-क्तं)
1. Seedless, barren.
2. Entirely liberated or freed. m. (क्तः)
1. A creeping plant, (Gœrtnera racemosa.) See माधवीलता
2. A tree, (Dalbergia oujeiniensis) E. अति, and मुक्त liberated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्त [atimukta], a..

Entirely free from worldly desires, finally emancipated.

Barren, seedless.

Surpassing, (a necklace of) pearls; अतिमुक्तमद्ग्रथितकेसरावली Māl. 5.8.

क्तः क्तकः A kind of creeper (माधवी, Mar. कुसरी or कस्तुरमोगरा) represented as twisting itself round the mango tree and as the beloved of that tree; cf. क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते Ś.3; परि- गृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि M.4.13.

N. of a tree, Dalbergia Oujeinensis (तिनिश).

(˚क्तकः) Mountain ebony; N. of a tree called हरिमन्थ (तिन्दुक वृक्ष, तालवृक्ष also).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्त/ अति--मुक्त mfn. entirely liberated

अतिमुक्त/ अति--मुक्त mfn. quite free from sensual or worldly desire

अतिमुक्त/ अति--मुक्त mfn. seedless , barren

अतिमुक्त/ अति--मुक्त m. the tree Dalbergia Oujeinensis

अतिमुक्त/ अति--मुक्त m. Gaertnera Racemosa ,

अतिमुक्त/ अति-मुक्त m. " surpassing pearls in whiteness " , N. of certain shrubs.

"https://sa.wiktionary.org/w/index.php?title=अतिमुक्त&oldid=484900" इत्यस्माद् प्रतिप्राप्तम्