अतिरूक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरूक्ष¦ त्रि॰ अतिशयितः रूक्षः प्रा॰ स॰। अत्यन्तरूक्षेस्नेहशून्ये च। तथाभूते कङ्गुकोदवादिधान्ये पु॰। अति-क्रान्तोरूक्षम्। अतिशयस्निग्धे त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरूक्ष [atirūkṣa], a.

Very rough or barren; devoid of affection, cruel.

Very affectionate [अतिक्रान्तो रूक्षम्].-क्षः N. of a variety of grain.

"https://sa.wiktionary.org/w/index.php?title=अतिरूक्ष&oldid=196330" इत्यस्माद् प्रतिप्राप्तम्