अतिरूप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरूप¦ पु॰ अतिक्रान्तो रूपम्। रूपवर्ज्जिते परमेश्वरे।
“अशब्दमस्पर्शमरूपमव्ययमिति” श्रुत्या तस्य रूपहीनता-प्रतिपादनात्तथात्वम्। शुक्लादिरूपहीने वाय्वादौ त्रि॰। अतिशयितं रूपम् प्रा॰ स॰। सुन्दररूपे न॰।
“अति-रूपवती कन्या”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरूप [atirūpa], a.

Formless, such as wind.

Very beautiful. -पम् Great beauty; as ˚वती कन्या. -पः [अतिक्रान्तो रूपम्] the Supreme Being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरूप/ अति--रूप mfn. very beautiful

अतिरूप/ अति--रूप n. extraordinary beauty.

"https://sa.wiktionary.org/w/index.php?title=अतिरूप&oldid=484919" इत्यस्माद् प्रतिप्राप्तम्