अतिवृद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृद्ध¦ त्रि॰ अत्यन्तं वृद्धः। अत्यन्तवृद्धियुक्ते, अतिजरतिच। तृणादिचर्वणासमर्थायां गवि स्त्री।
“अतिवृद्धामति-कृशामिति” स्मृतिः
“अतिवृद्धाम् तृणच्छेदनासमर्थामिति” रघु॰।
“चतुःशतं समारभ्य यावद्वर्ण्णसहस्रकम्। अति-वृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्ज्जित इति तन्त्रोक्तेमन्त्रभेदे पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृद्ध [ativṛddha], a. Very old; very much grown. -द्धः N. of a Mantra in Tantras; चतुःशतं समारभ्य यावद्वर्णसहस्रकम् । अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्जितः ॥ -द्धा A very old cow (unable to chew grass &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृद्ध/ अति-वृद्ध mfn. very large

अतिवृद्ध/ अति-वृद्ध mfn. very old.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृद्ध वि.
अत्यधिक बढ़ा हुआ, बौ.श्रौ.सू. 2.16.18 (भस्म)।

"https://sa.wiktionary.org/w/index.php?title=अतिवृद्ध&oldid=484944" इत्यस्माद् प्रतिप्राप्तम्