अतिवेल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवेलम्, क्ली, (वेलां मर्य्यादां कूलं वा अतिक्रान्तं प्रादिसमासः, ह्रस्वः ।) अतिशयिते त्रि । इत्यमरः ॥ (जलमतिवेलं पयोराशेः ॥ नीतिमाला) ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवेल नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।66।2।1

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवेल¦ त्रि॰ अतिक्रान्तो वेलां मर्य्यादाम् कूलं वा अत्या॰ स॰। अतिशयिते, निर्मय्यादे, समुद्रादिकूलातिक्रमकारके च। अतिक्रमे अव्ययी॰। वेलातिक्रमे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवेल¦ mfn. (-लः-ला-लं) or adverb n. (-लं) Much, excessive, unlimited. E. अति, and वेला a limit.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवेल [ativēla], a. [अतिक्रान्तो वेलां मर्यादां कूलं वा]

Exceeding the due limits or boundary (as the water of the sea).

Excessive, extravagant; boundless, किं मामिदानीमति- वेलमात्थ Mb.3.34.7. -लम् adv.

Excessively.

Out of season, unseasonably.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवेल/ अति-वेल mfn. passing the proper boundary , excessive

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवेल वि.
(अतिक्रान्तो वेलाम्) वेला का अतिक्रमण करने वाला, विलम्बित अपने उचित समय के बाद घटित होने वाला, बौ.श्रौ.सू. 1.54ः1 (आधान)।

"https://sa.wiktionary.org/w/index.php?title=अतिवेल&oldid=484948" इत्यस्माद् प्रतिप्राप्तम्