अतिव्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिव्यय¦ त्रि॰ अतिशयितोव्ययः। अपरिमितव्यये यस्य-यावान् व्ययौचितस्ततोऽधिकव्यये व्ययनियमश्च,
“पादेनतस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान्। अर्द्धेन चात्मभरणंनित्यनैमित्तिकं तथा पादार्द्धार्द्धेन सर्वस्य मूलभूतं विवर्द्धयेत्एवमारभतः पुंसामर्थः साफल्यमृच्छतीति” मार्क॰ पुरा॰।
“अतिव्ययात् स्वल्पकालात् क्लिश्येदर्थपरिक्षयादिति” नीति॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिव्यय¦ m. (-यः) Extravagance, great expenditure. E. अति, and व्यय expenditure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिव्यय/ अति--व्यय m. lavish expenditure.

"https://sa.wiktionary.org/w/index.php?title=अतिव्यय&oldid=484951" इत्यस्माद् प्रतिप्राप्तम्