अतिशय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशयः, पुं, (अति + शी + अच्) अधिकः । तत्- पर्य्यायः । भरः २ अतिवेलं ३ भृशं ४ अत्यर्थं ५ अतिमात्रं ६ उद्गाढं ७ निर्भरं ८ तीव्रं ९ एकान्तं १० नितान्तं ११ गाढं १२ वाढं १३ दृढं १४ । इत्यमरः ॥ अतिमर्य्यादः १५ उत्- कर्षः १६ । इति हेमचन्द्रः ॥ बलवत् १७ सुष्ठु १८ किमुत १९ सु २० अतीव २१ अति २२ । इत्य- व्ययवर्गे अमरः ॥ अतिरिक्तः २३ समधिकः २४ । इति विशेष्यनिघ्नवर्गे अमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशय पुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।66।1।4

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

अतिशय पुं।

उत्कर्षः

समानार्थक:उत्कर्ष,अतिशय,काष्ठा

3।2।11।1।2

उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये। क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशय¦ पु॰ अति + शीङ्--अच्। आधिक्ये, अतिरेके च। अतिक्रान्तः शयं हस्तम् अत्या॰ स॰। हस्तातिक्रमकारकेत्रि॰। अतिशय + अस्त्यर्थे अच्। अतिशयवति।
“अति-शयरयशालिनेति” काद॰। द्वारे व्यापारे च
“चिरध्वस्तंफलायालं न कर्म्मातिशयं विले” त्युदयनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशय¦ If an adj. mas. only. (-यः) If an adverb n. (-यं) much, excessive. E. शीङ to sleep; अति being prefixed, to excel; aff. अच्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशयः [atiśayḥ], [शी-अच्]

Excess, pre-eminence, excellence; वीर्य˚ R.3.62; महिम्नां...अतिशयः U.4.21; तस्मिन् विधानातिशये विधातुः R.6.11 excellence, highest perfection of art.

Superiority (in quality, rank, quantity &c.); महार्घस्तीर्थानामिव हि महतां को$प्यतिशयः U.6.11; often in comp. with adjectives, in the sense of 'exceedingly'; ˚रमणीयः Mu.3; आसीदतिशयप्रेक्ष्यः R.17.25; मुक्ता गुणातिशयसंभृतमण्डनश्रीः V.5.19; or with nouns, meaning 'excellent'; 'excessive'; 'very great'; ˚रयः, अश्वातिशयम् K.8 the best of horses; ˚दारिद्य्रोपहताः.

Advantageous result, one of the superhuman qualities attributed to Jain saints. -a. [अतिशयः अस्त्यर्थे अच् Superior, pre-eminent, excessive, very great, abundant.-Comp. -उक्तिः f.

exaggerated or hyperbolical language, extreme assertion.

a figure of speech, (corr. to hyperbole) said to be of 5 kinds in S. D., but of 4 in K. P.; निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ कार्यकारणयोर्यश्च पौर्वापर्य- विपर्ययः । विज्ञेयातिसयोक्तिः सा; Ex. of the first kind: कमल- मनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमार- सुभगेत्युत्पातपरम्परा केयम् ॥

verbosity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशय/ अति-शय etc. See. 1. अति-1. शी.

अतिशय/ अति-शय m. pre-eminence , eminence

अतिशय/ अति-शय m. superiority in quality or quantity or numbers

अतिशय/ अति-शय m. advantageous result

अतिशय/ अति-शय m. one of the superhuman qualities attributed to जैनअर्हत्s

अतिशय/ अति-शय mfn. pre-eminent , superior , abundant S3a1n3khBr. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशय पु.
(अति + शी + अच्) प्रदत्त सीमा से अधिक लम्बाई (आप.शु.सू. 3.2), जो सीमा से अधिक हो, आप.श्रौ.सू. 1.3.3।

"https://sa.wiktionary.org/w/index.php?title=अतिशय&oldid=484954" इत्यस्माद् प्रतिप्राप्तम्