अतिशयोक्ति:

विकिशब्दकोशः तः

अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथंचित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥ शिशुपालवधमहाकाव्ये प्रथमसर्गे 13,
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्याजामसंभवा मुदः ॥ २३ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 23
सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्‌ ।
द्वि जावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे,25,
जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुत्तमनुत्तमं तमः ॥ २७ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 27,
सटच्छटाभिन्नधनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥ ४७ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 47,
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम्‌ ।
बभार वाष्पैर्द्विगूणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः ॥ ६२ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 62,
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ ६६ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 66,
हृदयमरिवधोदयादुपोढद्रढिम दधातु पुनः पुरन्दरस्य ।
धनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम्‌ ॥ ७४ ॥शिशुपालवधमहाकाव्ये प्रथमसर्गे 74।

शि.वधम् द्वितीयसर्गे 17,25,82,107।
शि.वधम् तृतीयसर्गे3,6,8,12,13,14, 21,24,25, 27,38,44,58,59।
शि.वधम् चतुर्थसर्गे 22,38,41,46,49,62,67।
शि.वधम् पञ्चमसर्गे 11।
शि.वधम् षष्ठसर्गे 1,26,56,72।
शि.वधम् सप्तमसर्गे 4,27, 41, 42,48,55, 61,63।
शि.वधम् अष्टमसर्गे 2,7,13,15,18,22,26,27,28,31,38,44,45,48,53,54,57,58,65।
शि.वधम् नवमसर्गे 16,24,37, 37, 41,50,65,73, 85,86।
शि.वधम् दशमसर्गे 5,6,10,17,19,25,47,50,57,59,63,65,73 ।
आयताङ्गुलिरभूदतिरिक्त: सुभ्रुवां क्रशिमशालिनि मध्ये। श्रोणिषु प्रियकर: पृथुलासु स्पर्शमाप सकलेन तलेन॥ शि.वधम्१०.६५ (मध्यातिरोकोक्तेरतिशयोक्ति:)
कान्तया सपदि कोऽप्युपगूढ: प्रौढपाणिरपनेतुमियेष। संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत्॥ शि.वधम् १०.७३ (सम्बन्धरूपातिशयोक्ति:)
शि.वधम् एकादशसर्गे 5,16,28,47,58 ।
शि.वधम् द्वादशसर्गे 27,29,56,57,58,59,60,61,65।
शि.वधम् त्रयोदशसर्गे 10,19,43,48,62,63,64।
शि.वधम् चतुर्दशसर्गे 5,10,11,15,22,29,30,31, 39,40,80।
शि.वधम् पञ्चदशसर्गे 25,26,27,28,29,30,31,39,40,80।
शि.वधम् षोडशसर्गे 61,63,71,83।
शि.वधम् सप्तदशसर्गे 8,15,33,52,62,63, 64,66।
शि.वधम् अष्टादशसर्गे 26,29,30,39,45,46,47,49,58,60,61,65,76।
शि.वधम् नवदशसर्गे 27,68,115,116।
शि.वधम् विंशसर्गे 26,30,55,57, 58,63,(166)

वर्ग: काव्यालङ्कारकोश:
"https://sa.wiktionary.org/w/index.php?title=अतिशयोक्ति:&oldid=28922" इत्यस्माद् प्रतिप्राप्तम्