अतिष्ठा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिष्ठा¦ त्रि॰ अतीत्य सर्व्वान् तिष्ठति स्था--क्विप्--षत्वम्। सर्व्वातीते।
“अतिष्ठा वा एषा छन्दसां यदतिच्छन्दाअतिष्ठा अश्वमेधो यज्ञानामिति” वृ॰ उ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिष्ठा [atiṣṭhā], 1 P. To excel; be over (Ved.); स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् Rv.1.9.1. was over and above by 1 Añgulas. -ष्ठा [स्था-क्विप् षत्वम्] Superiority, precedence. मैतस्मिन्संवदिष्ठा अतिष्ठाः Bṛi. Up.2. 1.2. -a. ˚वत्-वन् Surpassing, standing at the head of all.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिष्ठा/ अति-ष्ठा ( स्था)to be at the head of , govern RV. AV. ; to jut over or out TBr.

अतिष्ठा/ अति-ष्ठा f. precedence , superiority S3Br. etc.

अतिष्ठा/ अति-ष्ठा mf. ( आस्)superior in standing , surpassing.

"https://sa.wiktionary.org/w/index.php?title=अतिष्ठा&oldid=196511" इत्यस्माद् प्रतिप्राप्तम्