अतिसन्दधाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनादरे
1.3.10
अवधीरयति यातयति अवजानाति हेडते विमानयति अट्टयति सुट्टयति अवमन्यते होडते हिण्डते रौडति शेटति सेटति अधः करोति अधः कुरुते तिरः करोति तिरः कुरुते[ab] अवगणयति स्माययते परिभवति मङ्घते विप्रकरोति विप्रकुरुते निकरोति निकुरुते अतिसन्दधाति अतिसन्दधत्ते

"https://sa.wiktionary.org/w/index.php?title=अतिसन्दधाति&oldid=417786" इत्यस्माद् प्रतिप्राप्तम्