अतीतनौक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीतनौक वि।

नौकामतिक्रान्तजलादिः

समानार्थक:अतीतनौक,अतिनु

1।10।14।1।2

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु। त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीतनौक/ अती mfn. passed out of a ship , landed.

"https://sa.wiktionary.org/w/index.php?title=अतीतनौक&oldid=196609" इत्यस्माद् प्रतिप्राप्तम्