अतीन्द्रिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रियम्, त्रि, (इन्द्रियमतिक्रान्तम् अत्यादीति समासः ।) अप्रत्यक्षं । प्रत्यक्षाविषयं । इन्द्रिया- गोचरं । इन्द्रियाग्राह्यं । इत्यमरः ॥ (“योऽसावतीयन्द्रयग्राह्यःसूक्ष्मोऽव्यक्तः सनातनः” । इति मनुः । “अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः” ॥ इति रंघुवंशे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय वि।

इन्द्रियेणाज्ञातम्

समानार्थक:अप्रत्यक्ष,अतीन्द्रिय

3।1।79।1।4

प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्. एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय¦ त्रि॰ अतिक्रान्तमिन्द्रियं तदविषयत्वात् अत्या॰स॰। इन्द्रियायोग्ये अप्रत्यक्षे,
“नेत्रश्रोत्रनासिकारसना-त्वक्चेतांसीन्द्रियाणि तैर्ज्ञातुमशक्ये विषये।
“ज्ञानं यन्नि-र्विकल्पाख्यं तदतीन्द्रियमिष्यते” भाषा॰
“यत्तत् सूक्ष्ममती-न्द्रियमिति” गीता। ईश्वरे च तस्य तथात्वम् वाह्ये-न्द्रियायोग्यत्वेनैव अन्यथा
“मनसैवानुद्रष्टव्य” इति श्रुतौज्ञानविषयत्वमुक्तं विरुध्येत।
“यन्मनसा न मनुते” इत्यादिकं तु अशुद्धमनसोऽविषयत्वपरम्। अत एव
“विशुद्धचेतसा गम्यमिति” वाक्यान्तरम्। किञ्च वेदा-न्तिमते ज्ञानं द्विविधं वृत्तिरूपं तदवच्छिन्नमनोवृत्ति-प्रतिविम्बितचैतन्यरूपञ्च तत्र वाह्येन्द्रियाणां रूपादिष्वेवग्राहकत्वमीश्वरस्य रूपादेरभावेन वाह्येन्द्रिययोग्यत्वाभावेऽपिमनोवृत्तिविषयत्वमस्त्येव अतिसूक्ष्मत्वाच्च नाशुद्धमनोविषय-त्वमित्येव भेदः। किन्तु मनोवृत्तिविषयत्वेऽपि तदवच्छिन्न-चैतन्याविषयत्वात्तस्य मानसाविषयत्वम् अतएवोक्तमभियुक्तैः
“फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम्। ब्रह्मण्यज्ञान-नाशाय वृत्तिव्याप्तिरपेक्षितेति”। अन्यथा विषयगताज्ञान-निवृत्तिं प्रति स्वविषयकमनोवृत्तेः कारणतया तदभावेकथंकारं? तद्गताज्ञाननिवृत्तिः स्यात् एतत्पक्षेऽप्यतीन्द्रियत्वंतज्जन्यवृत्त्यवच्छिन्नचैतन्याविषयत्वेन द्रष्टव्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय¦ mfn. (-यः-या-यं) Imperceptible, unattainable by the senses. E. अति beyond, and इन्द्रिय an organ of sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय [atīndriya], a. [अतिक्रान्त इन्द्रियम्] Beyond the cognizance (reach) of the senses; अतीन्द्रियेष्वप्युपपन्नदर्शनः R. 3.41; यत्तत्सूक्ष्ममतीन्द्रियं ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमुच्यते; ˚ज्ञाननिधिः Śi.1.11 -यः The soul or Puruṣa, (in Sāṅkhya Phil.); the Supreme Soul.

यम् Pradhāna or Nature (in Sāṅkhya Phil.).

The mind (in Vedānta) यो$सावतीन्द्रियग्राह्यः सूक्ष्मो$व्यक्तः सनातनः Ms.1.7 (Kull. इन्द्रियमती वर्तते इति ˚यं मनः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीन्द्रिय mfn. beyond the (cognizance of the) senses

अतीन्द्रिय m. (in सांख्यphil. ) the soul

अतीन्द्रिय n. N. of प्रधान

अतीन्द्रिय n. the mind.

"https://sa.wiktionary.org/w/index.php?title=अतीन्द्रिय&oldid=484993" इत्यस्माद् प्रतिप्राप्तम्