अत्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्कः, पुं, शरीरावयवः । अङ्गं । इत्युणादिकोषः ॥

अत्कः, त्रि, (अतति सततमनित्यतया विकारं गच्छति अत् + कन् अतति सततं गच्छति अत् + कन्) पथिकः । पान्थः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्क¦ पु॰ अतति सततं विकृतिम् अत--कन कित्त्वम्। शरीरावयवे
“स्तरीर्नात्कं व्युतं वसानेति” श्रुतिः। अततिसततं गच्छति। पान्थे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्क¦ m. (-त्कः) A limb, a member of the body. mfn. (-त्कः-त्का-त्कं) A traveller. E. अत to go, and कन् Una11di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्कः [atkḥ], [अतति गच्छति सततं विकृतिं, पन्थानं &c. अत् -कन् कित्त्वम् Uṇ.3.43.]

A traveller.

A limb or member (of the body).

(Ved.) Water, lightning, garment, armour (?).

Corner of a house (See अक्क above)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्क m. ( अत्)a traveller L.

अत्क m. a limb or member L.

अत्क m. armour , mail , garment RV.

अत्क m. N. of an असुरRV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Atka.--This word occurs frequently in the Rigveda, but its sense is doubtful. Roth, Grassmann, Ludwig, Zimmer,[१] and others render it as ‘garment’ in several passages,[२] when the expressions ‘put on’ (vyā or prati muñc) or ‘put off’ (muñc) are used of it, and when it is said to be ‘woven’ (vyuta)[३] or ‘wellfitting’ (surabhi).[४] On the other hand, Pischel[५] denies that this sense occurs, and otherwise explains the passages. He takes the term to mean ‘axe’ in four places.[६]

2. Atka.--In two passages of the Rigveda[७] this word is regarded as a proper name by Roth, Grassmann, and Ludwig. But Zimmer[८] explains it in these passages as the ‘armour of a warrior as a whole,’ and Pischel[९] thinks that in both cases an ‘axe’ is meant.

  1. Altindisches Leben, 262.
  2. i. 95, 7;
    ii. 35, 14;
    iv. 18, 5;
    v. 55, 6;
    74, 5;
    vi. 29, 3;
    viii. 41, 7;
    ix. 101, 14;
    107, 13;
    Sāmaveda, ii. 1193.
  3. Rv. i. 122, 2.
  4. Rv. vi. 29, 3;
    x. 123, 7.
  5. Vedische Studien, 2, 193-204.
  6. Rv. v. 55, 6;
    vi. 33, 3;
    x. 49, 3;
    99, 9. Cf. Oldenberg, Ṛgveda-Noten, 1, 94, n. 1.
  7. x. 49, 3;
    99, 9.
  8. Altindisches Leben, 262, 297.
  9. Vedische Studien, 2, 195.
"https://sa.wiktionary.org/w/index.php?title=अत्क&oldid=485014" इत्यस्माद् प्रतिप्राप्तम्