अत्यन्तीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन पुं।

अतिगमनशीलः

समानार्थक:अत्यन्तीन

2।8।76।2।3

स्वादुरस्वानुरसिलो रथिरो रथिको रथी। कामङ्गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन¦ त्रि॰ अन्तस्यात्ययः अत्यन्तम् अत्यये व्ययी॰अत्यन्तं गामी अत्यन्त + ख। अतिशयितगतिशीले।
“लक्ष्मीं परम्परीणां त्वमत्यन्तीनत्वमुन्नयेति” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन¦ m. (-नः) One who goes quickly. or actively. E. अत्यन्त much, and ईन for गामिन् who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन [atyantīna], a. [अत्यन्तं गामी अत्यन्तीनः, भृशं गन्ता; अत्यन्त-ख P.V.2.11.]

Going or walking too much, going too fast (अत्यन्तगमनशील); लक्ष्मीं परम्परीणां त्वमत्यन्तीनत्वमुन्नय Bk.

the state of lasting for a long time. पानशौण्डः श्रियं नेता नात्यन्तीनत्वमुन्मनाः Bk.5.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तीन mfn. going far Pa1n2. 5-2 , 11.

"https://sa.wiktionary.org/w/index.php?title=अत्यन्तीन&oldid=196725" इत्यस्माद् प्रतिप्राप्तम्