अत्युच्छ्रित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्युच्छ्रित¦ त्रि॰ अत्यन्तमुच्छ्रितः। अत्यन्तोन्नते उन्नतेःपरमसीमापन्ने।

"https://sa.wiktionary.org/w/index.php?title=अत्युच्छ्रित&oldid=196814" इत्यस्माद् प्रतिप्राप्तम्