अदर्शन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदर्शनम्, क्ली, (दृश् दर्शने, भावे ल्युट्, नञ्समासः ।) दर्शनाभावः । (अदर्शनञ्च ते वीर भूयो मां ताप- यिष्यति ॥ इति रामायणं ।) असाक्षात् । दृष्ट्य- गोचरं । तत्पर्य्यायः । विनाशः २ । इत्यमरः । (व्याकरणमते लोपः यथा ऋग्वेदप्रातिशाख्ये, -- “विवृत्तिषु प्रत्ययादेरदर्शनम्” । इति ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदर्शन नपुं।

तिरोधानम्

समानार्थक:विनाश,अदर्शन,नाश

3।2।22।2।4

विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः। संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदर्शन¦ न॰ न दर्शनम् अभावार्थे न॰ त॰। दर्शनाभावेलोपे, विनाशे च
“लोपोऽदर्शनमिति” पा॰। नास्ति दर्शनंयस्याः ब॰। दर्शनाविषये दृष्टिशून्ये च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदर्शन¦ n. (-नं) Disappearance, not being visible or present. E. अ neg. दर्शन sight. [Page017-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदर्शनम् [adarśanam], 1 Not �3seeing, non-vision; absence, not being �,seen तमाहितौत्सुक्यमदर्शनेन R.2.73; अन्तर्धौ येनादर्शन- मिच्छति P.I.4.28 the person whose sight one wishes to avoid; ˚नं गतः Pt.2; ˚नीभूतः Pt.

become invisible; अस्य ˚नं गत्वा Pt.2 going out of his sight, beyond the reach of vision; सा चात्यन्तमदर्शनं नयनयोर्याता V.4.9. lost to view, become invisible.

Neglect, or failure �+to see; ब्राह्मणादर्शनेन च Ms.1.43.

(Gram.) Disappearance, elision, omission; अदर्शनं लोपः P.I.1.6.

Non-mention, non-assertion; दर्शनादर्शनयोश्च दर्शनं प्रमाणम् । ŚB. on MS.1.7.36.

Ignorance; अदर्शनादापतिताः पुनश्चादर्शनं गताः Mb.11.2.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदर्शन/ अ-दर्शन n. non-vision , not seeing

अदर्शन/ अ-दर्शन n. disregard , neglect , non-appearance , latent condition disappearance

अदर्शन/ अ-दर्शन mfn. invisible , latent.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अदर्शन न.
(वैदिक पाठ्य में) जिक्र न होना, का.श्रौ.सू. 1.4.11।

"https://sa.wiktionary.org/w/index.php?title=अदर्शन&oldid=485117" इत्यस्माद् प्रतिप्राप्तम्