अद्विषेण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्विषेण्य¦ त्रि॰ द्वेष्टुं शीलमस्य, द्विष--एण्यन्--किच्च न॰ त॰। प्रियरूपे,
“मयोभुरद्विषेण्यः सखेति” ऋ॰

१ ,

१८

७ ,

३ ,अद्वेषिण्यः अद्वेष्यरसः प्रियरस इति भाष्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्विषेण्य [adviṣēṇya], [न. त.] Not malevolent, not to be disliked.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्विषेण्य/ अ-द्विषेण्य (5) mfn. ( द्विष्) , not malevolent RV.

"https://sa.wiktionary.org/w/index.php?title=अद्विषेण्य&oldid=197217" इत्यस्माद् प्रतिप्राप्तम्