अधिकारिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारिता¦ स्त्री अधिकारिणो भावः तल्। विद्वत्त्व-फलार्थित्वकर्म्मकरणशक्तिमत्त्वापर्य्युदस्तत्वप्रयोज्ये अधिकारे
“भार्य्यापुत्रविहीनस्य--नास्ति यज्ञेऽधिकारितेति” स्मृतिः। भावार्थे त्व। अधिकारित्वम् अत्रैवार्थे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारिता¦ f. (-ता)
1. Ownership, lordship.
2. Right, title. E. अधिकारिन् with ता affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारिता [adhikāritā] त्वम् [tvam], त्वम् Authority, rightful claim, qualification &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिकारिता/ अधि-कारि-ता f. authority , rightful claim , ownership , etc.

"https://sa.wiktionary.org/w/index.php?title=अधिकारिता&oldid=485287" इत्यस्माद् प्रतिप्राप्तम्