अधिगम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम¦ पु॰ अधि + गम--घञ्। ज्ञाने, प्राप्तौ, स्वीकारे च।
“अध्यात्मयोगाधिगमेनेति” गीता। निध्यादेः प्राप्तौच।
“स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेष्विति” गौत॰।
“अधिगमो निध्यादेः प्राप्तिरिति” मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम¦ m. (-मः)
1. Obtaining, attaining acquiring
2. Going through or over, lit or fig.
3. Overpassing, overflowing: also

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगमः [adhigamḥ] मनम् [manam], मनम् 1 Acquisition, obtaining, getting, finding &c.; (इच्छामि) श्रोतुं च सीताधिगमे प्रयत्नम् Rām.5. 64.32; दुरधिगमः परभागः Pt.5.34; वंशस्थितेरधिगमात् V. 5.15; दाराधिगमनम् Ms.1.112 marriage.

Mastery, knowledge; असच्छास्त्राधिगमनम् Ms.11.65.

Mercantile return, profit; acquiring property; निध्यादेः प्राप्तिः Mit. or धनप्राप्तिः; स्थापयन्ति तु यां वृद्धिं स तत्राधिगमं प्रति Ms.8.157.

Acceptance.

Intercourse.

Seeing, looking; अपनेष्यामि संतापं तवाधिगमशासनात् Rām.5.35.77.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम/ अधि-गम m. the act of attaining , acquisition

अधिगम/ अधि-गम m. acquirement , mastery , study , knowledge

अधिगम/ अधि-गम m. mercantile return , profit , etc.

"https://sa.wiktionary.org/w/index.php?title=अधिगम&oldid=485300" इत्यस्माद् प्रतिप्राप्तम्