अधिगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम् [adhigam], 1 P.

(a) To acquire, obtain, get, attain, secure; आज्ञाकरत्वमधिगम्य V.3.19; अधिगच्छति महिमानं चन्द्रो$पि निशापरिगृहीतः M.1.13; भर्तारमधिगच्छेत् Ms.9.91 marry; श्रेयांसि सर्वाण्यधिजग्मुषस्ते R.5.34. (b) To find, meet with, fall in with, see, discover. (c) To accomplish; अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव M.1.9; न मे बुद्धिर्निश्चय- मधिगच्छति Mu. 5 is not able to decide; for (a) see also Ms.2.218, Bg.2.64, R.2.66.

To approach, reach, go towards or near; गुणालयो$प्यसन्मन्त्री नृपतिर्नाधिगम्यते Pt. 1.384; तस्यान्तं नाधिगच्छति does not reach or go to the end.

To study, learn; know; तेभ्यो$धिगन्तुं निगमान्त- विद्याम् U.2.3; श्रुतमप्यधिगम्य Ki.2.41; 6.38; Ms.7.39; धर्मेणाधिगतो यैस्तु 12.19; वेदार्थानधिगच्छेत् Y.1.99, Bk.7. 37.

To cohabit with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिगम्/ अधि- to go up to , approach , overtake , to approach for sexual intercourse , to fall in with , to meet , find , discover , obtain; to accomplish; to study , read: Desid. P. अधि-जिगमिषति, to seek; A1. अधि-जिगांसते, to be desirous of studying or reading.

"https://sa.wiktionary.org/w/index.php?title=अधिगम्&oldid=197439" इत्यस्माद् प्रतिप्राप्तम्